A 179-7 Bhuvaneśvarītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 179/7
Title: Bhuvaneśvarītantra
Dimensions: 29 x 9 cm x 171 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2594
Remarks:
Reel No. A 179-7 Inventory No. 12117
Title Bhuvaneśvarītantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete, missing fol. 68v
Size 9.2 x 29.0cm
Folios 171
Foliation figures in middle right margin of the verso
Place of Deposit NAK
Accession No. 5/2594
Manuscript Features
incomplete, available fols. 2r–171r
MS holds chapters up to the 43th and runs another .
first two folios appears containing the colophon of the 15th chapter patla.
Excerpts
Beginning
… ///
tasmād ādau pravakṣyāmi, lakṣaṇaṃ gūrūśiṣyayoḥ |
śrīguruḥ parameśāni śuddhaveśo manoharaḥ |
savva(!)lakṣaṇasaṃyuktaḥ sarvāvayavaśobhitaḥ |
sarvāgamārthatattvajñas sarvvamantravidhānavit |
lokasaṃmohanākāro devavat priyadarśanaḥ |
sumukhaḥ sulabhaḥ svacchaḥ iṃgitākāraceṣṭavit |
antarmmuko bahir dṛṣṭīs sarvvajño deśakālavit | (fol. 2r1–3)
End
aśubhāṃ vā śubhāṃ vā ca gurvvājñā na hasec chiśuḥ ||
hasanād vasamāyāti hasataṃ hi sata(!) hitam ||
sāmātyapratipatyā vā na vaded gurūṇā saha ||
devādeśa iti vrūyāt mukhe hastaṃ pradāya ca ||
aṃgarakṣā na karttavyā na sā⟪‥⟫[[dhyaṃ]] (!) gurūṇā saha ||
utkā ukteṣu kāryeṣu, utpre- /// (fol. 171r7–8)
Sub-colophon
|| iti śribhuvaneśvarītantre kālikramanirṇṇayasūtraṃ(!) traya(!)catvāriṃśaḥ paṭalaḥ || || (fol. 160r7)
Microfilm Details
Reel No. A 0179/07
Date of Filming 25-10-1971
Exposures 172
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 05-06-2008
Bibliography