A 179-7 Bhuvaneśvarītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 179/7
Title: Bhuvaneśvarītantra
Dimensions: 29 x 9 cm x 171 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2594
Remarks:


Reel No. A 179-7 Inventory No. 12117

Title Bhuvaneśvarītantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, missing fol. 68v

Size 9.2 x 29.0cm

Folios 171

Foliation figures in middle right margin of the verso

Place of Deposit NAK

Accession No. 5/2594

Manuscript Features

incomplete, available fols. 2r–171r

MS holds chapters up to the 43th and runs another .

first two folios appears containing the colophon of the 15th chapter patla.

Excerpts

Beginning

… ///

tasmād ādau pravakṣyāmi, lakṣaṇaṃ gūrūśiṣyayoḥ |

śrīguruḥ parameśāni śuddhaveśo manoharaḥ |

savva(!)lakṣaṇasaṃyuktaḥ sarvāvayavaśobhitaḥ |

sarvāgamārthatattvajñas sarvvamantravidhānavit |

lokasaṃmohanākāro devavat priyadarśanaḥ |

sumukhaḥ sulabhaḥ svacchaḥ iṃgitākāraceṣṭavit |

antarmmuko bahir dṛṣṭīs sarvvajño deśakālavit | (fol. 2r1–3)

End

aśubhāṃ vā śubhāṃ vā ca gurvvājñā na hasec chiśuḥ ||

hasanād vasamāyāti hasataṃ hi sata(!) hitam ||

sāmātyapratipatyā vā na vaded gurūṇā saha ||

devādeśa iti vrūyāt mukhe hastaṃ pradāya ca ||

aṃgarakṣā na karttavyā na sā⟪‥⟫[[dhyaṃ]] (!) gurūṇā saha ||

utkā ukteṣu kāryeṣu, utpre- ///  (fol. 171r7–8)

Sub-colophon

|| iti śribhuvaneśvarītantre kālikramanirṇṇayasūtraṃ(!) traya(!)catvāriṃśaḥ paṭalaḥ || || (fol. 160r7)

Microfilm Details

Reel No. A 0179/07

Date of Filming 25-10-1971

Exposures 172

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-06-2008

Bibliography